SLOKA 17.9
अध्याय 17 : श्रद्धा के विभाग
श्लोक 17.9
कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः |
आहारा राजसस्येष्टा दु:खशोकामयप्रदाः || ९ ||
कटु – कडुवे, तीते; अम्ल – खट्टे; लवण – नमकीन; अति-उष्ण – अत्यन्त गरम; तीक्ष्ण – चटपटे; रुक्ष – शुष्क; विदाहिनः – जलाने वाले; आहाराः – भोजन; राजसस्य – रजो गुणी के; इष्टाः – रुचिकर; दुःख – दुख; शोक – शोक; आमय – रोग; प्रदाः – उत्पन्न करने वाले |