Sanskrita Sloka 1.6
अध्याय 1: कुरुक्षेत्र के युद्धस्थल में सैन्यनिरीक्षण
श्लोक 1 . 6
युधामन्युश्र्च विक्रान्त उत्तमौजाश्र्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्र्च सर्व एव महारथाः || ६ ||
सौभद्रो द्रौपदेयाश्र्च सर्व एव महारथाः || ६ ||
युधामन्युः – युधामन्यु; च – तथा; विक्रान्तः – पराक्रमी; उत्तमौजाः – उत्तमौजा; च – तथा; विर्यवान् – अत्यन्त शक्तिशाली; सौभद्रः – सुभद्रा का पुत्र; द्रौपदेवाः – द्रोपदी के पुत्र; च – तथा; सर्वे – सभी; एव – निश्चय ही; महारथाः – महारथी ।
भावार्थ
पराक्रमी युधामन्यु, अत्यन्त शक्तिशाली उत्तमौजा, सुभद्रा का पुत्र तथा द्रोपदी के पुत्र – ये सभी महारथी हैं ।