अध्याय 1: कुरुक्षेत्र के युद्धस्थल में सैन्यनिरीक्षण
श्लोक 1 . 5 
 
धृष्टकेतुश्र्चेकितानः काशिराजश्र्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्र्च शैब्यश्र्च नरपुङ्गवः || ५ ||


धृष्टकेतु: – धृष्टकेतु; चेकितानः – चेकितान; काशिराजः – काशिराज; – भी; वीर्यवान् – अत्यन्त शक्तिशाली; पुरुजित् – पुरुजित्; कुन्तिभोजः – कुन्तिभोज; – तथा; शैब्यः – शैब्य; – तथा; नरपुङ्गवः – मानव समाज के वीर ।

 

भावार्थ

इनके साथ ही धृष्टकेतु, चेकितान, काशिराज, पुरुजित्, कुन्तिभोज तथा शैब्य जैसे महान शक्तिशाली योद्धा भी हैं ।

Save

Save